Declension table of svalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesvalakṣaṇaḥ svalakṣaṇau svalakṣaṇāḥ
Vocativesvalakṣaṇa svalakṣaṇau svalakṣaṇāḥ
Accusativesvalakṣaṇam svalakṣaṇau svalakṣaṇān
Instrumentalsvalakṣaṇena svalakṣaṇābhyām svalakṣaṇaiḥ svalakṣaṇebhiḥ
Dativesvalakṣaṇāya svalakṣaṇābhyām svalakṣaṇebhyaḥ
Ablativesvalakṣaṇāt svalakṣaṇābhyām svalakṣaṇebhyaḥ
Genitivesvalakṣaṇasya svalakṣaṇayoḥ svalakṣaṇānām
Locativesvalakṣaṇe svalakṣaṇayoḥ svalakṣaṇeṣu

Compound svalakṣaṇa -

Adverb -svalakṣaṇam -svalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria