सुबन्तावली स्वलक्षण

Roma

पुमान्एकद्विबहु
प्रथमास्वलक्षणः स्वलक्षणौ स्वलक्षणाः
सम्बोधनम्स्वलक्षण स्वलक्षणौ स्वलक्षणाः
द्वितीयास्वलक्षणम् स्वलक्षणौ स्वलक्षणान्
तृतीयास्वलक्षणेन स्वलक्षणाभ्याम् स्वलक्षणैः स्वलक्षणेभिः
चतुर्थीस्वलक्षणाय स्वलक्षणाभ्याम् स्वलक्षणेभ्यः
पञ्चमीस्वलक्षणात् स्वलक्षणाभ्याम् स्वलक्षणेभ्यः
षष्ठीस्वलक्षणस्य स्वलक्षणयोः स्वलक्षणानाम्
सप्तमीस्वलक्षणे स्वलक्षणयोः स्वलक्षणेषु

समास स्वलक्षण

अव्यय ॰स्वलक्षणम् ॰स्वलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria