Declension table of ?svalaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativesvalaṅkṛtā svalaṅkṛte svalaṅkṛtāḥ
Vocativesvalaṅkṛte svalaṅkṛte svalaṅkṛtāḥ
Accusativesvalaṅkṛtām svalaṅkṛte svalaṅkṛtāḥ
Instrumentalsvalaṅkṛtayā svalaṅkṛtābhyām svalaṅkṛtābhiḥ
Dativesvalaṅkṛtāyai svalaṅkṛtābhyām svalaṅkṛtābhyaḥ
Ablativesvalaṅkṛtāyāḥ svalaṅkṛtābhyām svalaṅkṛtābhyaḥ
Genitivesvalaṅkṛtāyāḥ svalaṅkṛtayoḥ svalaṅkṛtānām
Locativesvalaṅkṛtāyām svalaṅkṛtayoḥ svalaṅkṛtāsu

Adverb -svalaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria