सुबन्तावली ?स्वलङ्कृता

Roma

स्त्रीएकद्विबहु
प्रथमास्वलङ्कृता स्वलङ्कृते स्वलङ्कृताः
सम्बोधनम्स्वलङ्कृते स्वलङ्कृते स्वलङ्कृताः
द्वितीयास्वलङ्कृताम् स्वलङ्कृते स्वलङ्कृताः
तृतीयास्वलङ्कृतया स्वलङ्कृताभ्याम् स्वलङ्कृताभिः
चतुर्थीस्वलङ्कृतायै स्वलङ्कृताभ्याम् स्वलङ्कृताभ्यः
पञ्चमीस्वलङ्कृतायाः स्वलङ्कृताभ्याम् स्वलङ्कृताभ्यः
षष्ठीस्वलङ्कृतायाः स्वलङ्कृतयोः स्वलङ्कृतानाम्
सप्तमीस्वलङ्कृतायाम् स्वलङ्कृतयोः स्वलङ्कृतासु

अव्यय ॰स्वलङ्कृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria