सुबन्तावली ?स्वकर्मज

Roma

पुमान्एकद्विबहु
प्रथमास्वकर्मजः स्वकर्मजौ स्वकर्मजाः
सम्बोधनम्स्वकर्मज स्वकर्मजौ स्वकर्मजाः
द्वितीयास्वकर्मजम् स्वकर्मजौ स्वकर्मजान्
तृतीयास्वकर्मजेन स्वकर्मजाभ्याम् स्वकर्मजैः स्वकर्मजेभिः
चतुर्थीस्वकर्मजाय स्वकर्मजाभ्याम् स्वकर्मजेभ्यः
पञ्चमीस्वकर्मजात् स्वकर्मजाभ्याम् स्वकर्मजेभ्यः
षष्ठीस्वकर्मजस्य स्वकर्मजयोः स्वकर्मजानाम्
सप्तमीस्वकर्मजे स्वकर्मजयोः स्वकर्मजेषु

समास स्वकर्मज

अव्यय ॰स्वकर्मजम् ॰स्वकर्मजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria