Declension table of ?svakarmaja

Deva

MasculineSingularDualPlural
Nominativesvakarmajaḥ svakarmajau svakarmajāḥ
Vocativesvakarmaja svakarmajau svakarmajāḥ
Accusativesvakarmajam svakarmajau svakarmajān
Instrumentalsvakarmajena svakarmajābhyām svakarmajaiḥ svakarmajebhiḥ
Dativesvakarmajāya svakarmajābhyām svakarmajebhyaḥ
Ablativesvakarmajāt svakarmajābhyām svakarmajebhyaḥ
Genitivesvakarmajasya svakarmajayoḥ svakarmajānām
Locativesvakarmaje svakarmajayoḥ svakarmajeṣu

Compound svakarmaja -

Adverb -svakarmajam -svakarmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria