Declension table of svajana

Deva

MasculineSingularDualPlural
Nominativesvajanaḥ svajanau svajanāḥ
Vocativesvajana svajanau svajanāḥ
Accusativesvajanam svajanau svajanān
Instrumentalsvajanena svajanābhyām svajanaiḥ svajanebhiḥ
Dativesvajanāya svajanābhyām svajanebhyaḥ
Ablativesvajanāt svajanābhyām svajanebhyaḥ
Genitivesvajanasya svajanayoḥ svajanānām
Locativesvajane svajanayoḥ svajaneṣu

Compound svajana -

Adverb -svajanam -svajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria