सुबन्तावली स्वजन

Roma

पुमान्एकद्विबहु
प्रथमास्वजनः स्वजनौ स्वजनाः
सम्बोधनम्स्वजन स्वजनौ स्वजनाः
द्वितीयास्वजनम् स्वजनौ स्वजनान्
तृतीयास्वजनेन स्वजनाभ्याम् स्वजनैः स्वजनेभिः
चतुर्थीस्वजनाय स्वजनाभ्याम् स्वजनेभ्यः
पञ्चमीस्वजनात् स्वजनाभ्याम् स्वजनेभ्यः
षष्ठीस्वजनस्य स्वजनयोः स्वजनानाम्
सप्तमीस्वजने स्वजनयोः स्वजनेषु

समास स्वजन

अव्यय ॰स्वजनम् ॰स्वजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria