सुबन्तावली ?स्वदमाना

Roma

स्त्रीएकद्विबहु
प्रथमास्वदमाना स्वदमाने स्वदमानाः
सम्बोधनम्स्वदमाने स्वदमाने स्वदमानाः
द्वितीयास्वदमानाम् स्वदमाने स्वदमानाः
तृतीयास्वदमानया स्वदमानाभ्याम् स्वदमानाभिः
चतुर्थीस्वदमानायै स्वदमानाभ्याम् स्वदमानाभ्यः
पञ्चमीस्वदमानायाः स्वदमानाभ्याम् स्वदमानाभ्यः
षष्ठीस्वदमानायाः स्वदमानयोः स्वदमानानाम्
सप्तमीस्वदमानायाम् स्वदमानयोः स्वदमानासु

अव्यय ॰स्वदमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria