Declension table of ?svabandhu

Deva

MasculineSingularDualPlural
Nominativesvabandhuḥ svabandhū svabandhavaḥ
Vocativesvabandho svabandhū svabandhavaḥ
Accusativesvabandhum svabandhū svabandhūn
Instrumentalsvabandhunā svabandhubhyām svabandhubhiḥ
Dativesvabandhave svabandhubhyām svabandhubhyaḥ
Ablativesvabandhoḥ svabandhubhyām svabandhubhyaḥ
Genitivesvabandhoḥ svabandhvoḥ svabandhūnām
Locativesvabandhau svabandhvoḥ svabandhuṣu

Compound svabandhu -

Adverb -svabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria