सुबन्तावली ?स्वबन्धु

Roma

पुमान्एकद्विबहु
प्रथमास्वबन्धुः स्वबन्धू स्वबन्धवः
सम्बोधनम्स्वबन्धो स्वबन्धू स्वबन्धवः
द्वितीयास्वबन्धुम् स्वबन्धू स्वबन्धून्
तृतीयास्वबन्धुना स्वबन्धुभ्याम् स्वबन्धुभिः
चतुर्थीस्वबन्धवे स्वबन्धुभ्याम् स्वबन्धुभ्यः
पञ्चमीस्वबन्धोः स्वबन्धुभ्याम् स्वबन्धुभ्यः
षष्ठीस्वबन्धोः स्वबन्ध्वोः स्वबन्धूनाम्
सप्तमीस्वबन्धौ स्वबन्ध्वोः स्वबन्धुषु

समास स्वबन्धु

अव्यय ॰स्वबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria