सुबन्तावली स्वात्मविज्ञान

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मविज्ञानः स्वात्मविज्ञानौ स्वात्मविज्ञानाः
सम्बोधनम्स्वात्मविज्ञान स्वात्मविज्ञानौ स्वात्मविज्ञानाः
द्वितीयास्वात्मविज्ञानम् स्वात्मविज्ञानौ स्वात्मविज्ञानान्
तृतीयास्वात्मविज्ञानेन स्वात्मविज्ञानाभ्याम् स्वात्मविज्ञानैः स्वात्मविज्ञानेभिः
चतुर्थीस्वात्मविज्ञानाय स्वात्मविज्ञानाभ्याम् स्वात्मविज्ञानेभ्यः
पञ्चमीस्वात्मविज्ञानात् स्वात्मविज्ञानाभ्याम् स्वात्मविज्ञानेभ्यः
षष्ठीस्वात्मविज्ञानस्य स्वात्मविज्ञानयोः स्वात्मविज्ञानानाम्
सप्तमीस्वात्मविज्ञाने स्वात्मविज्ञानयोः स्वात्मविज्ञानेषु

समास स्वात्मविज्ञान

अव्यय ॰स्वात्मविज्ञानम् ॰स्वात्मविज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria