Declension table of svātmavijñāna

Deva

MasculineSingularDualPlural
Nominativesvātmavijñānaḥ svātmavijñānau svātmavijñānāḥ
Vocativesvātmavijñāna svātmavijñānau svātmavijñānāḥ
Accusativesvātmavijñānam svātmavijñānau svātmavijñānān
Instrumentalsvātmavijñānena svātmavijñānābhyām svātmavijñānaiḥ svātmavijñānebhiḥ
Dativesvātmavijñānāya svātmavijñānābhyām svātmavijñānebhyaḥ
Ablativesvātmavijñānāt svātmavijñānābhyām svātmavijñānebhyaḥ
Genitivesvātmavijñānasya svātmavijñānayoḥ svātmavijñānānām
Locativesvātmavijñāne svātmavijñānayoḥ svātmavijñāneṣu

Compound svātmavijñāna -

Adverb -svātmavijñānam -svātmavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria