Declension table of svātmārāma

Deva

MasculineSingularDualPlural
Nominativesvātmārāmaḥ svātmārāmau svātmārāmāḥ
Vocativesvātmārāma svātmārāmau svātmārāmāḥ
Accusativesvātmārāmam svātmārāmau svātmārāmān
Instrumentalsvātmārāmeṇa svātmārāmābhyām svātmārāmaiḥ svātmārāmebhiḥ
Dativesvātmārāmāya svātmārāmābhyām svātmārāmebhyaḥ
Ablativesvātmārāmāt svātmārāmābhyām svātmārāmebhyaḥ
Genitivesvātmārāmasya svātmārāmayoḥ svātmārāmāṇām
Locativesvātmārāme svātmārāmayoḥ svātmārāmeṣu

Compound svātmārāma -

Adverb -svātmārāmam -svātmārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria