सुबन्तावली स्वात्माराम

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मारामः स्वात्मारामौ स्वात्मारामाः
सम्बोधनम्स्वात्माराम स्वात्मारामौ स्वात्मारामाः
द्वितीयास्वात्मारामम् स्वात्मारामौ स्वात्मारामान्
तृतीयास्वात्मारामेण स्वात्मारामाभ्याम् स्वात्मारामैः स्वात्मारामेभिः
चतुर्थीस्वात्मारामाय स्वात्मारामाभ्याम् स्वात्मारामेभ्यः
पञ्चमीस्वात्मारामात् स्वात्मारामाभ्याम् स्वात्मारामेभ्यः
षष्ठीस्वात्मारामस्य स्वात्मारामयोः स्वात्मारामाणाम्
सप्तमीस्वात्मारामे स्वात्मारामयोः स्वात्मारामेषु

समास स्वात्माराम

अव्यय ॰स्वात्मारामम् ॰स्वात्मारामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria