Declension table of ?svāṅgabhaṅga

Deva

MasculineSingularDualPlural
Nominativesvāṅgabhaṅgaḥ svāṅgabhaṅgau svāṅgabhaṅgāḥ
Vocativesvāṅgabhaṅga svāṅgabhaṅgau svāṅgabhaṅgāḥ
Accusativesvāṅgabhaṅgam svāṅgabhaṅgau svāṅgabhaṅgān
Instrumentalsvāṅgabhaṅgena svāṅgabhaṅgābhyām svāṅgabhaṅgaiḥ svāṅgabhaṅgebhiḥ
Dativesvāṅgabhaṅgāya svāṅgabhaṅgābhyām svāṅgabhaṅgebhyaḥ
Ablativesvāṅgabhaṅgāt svāṅgabhaṅgābhyām svāṅgabhaṅgebhyaḥ
Genitivesvāṅgabhaṅgasya svāṅgabhaṅgayoḥ svāṅgabhaṅgānām
Locativesvāṅgabhaṅge svāṅgabhaṅgayoḥ svāṅgabhaṅgeṣu

Compound svāṅgabhaṅga -

Adverb -svāṅgabhaṅgam -svāṅgabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria