सुबन्तावली ?स्वाङ्गभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमास्वाङ्गभङ्गः स्वाङ्गभङ्गौ स्वाङ्गभङ्गाः
सम्बोधनम्स्वाङ्गभङ्ग स्वाङ्गभङ्गौ स्वाङ्गभङ्गाः
द्वितीयास्वाङ्गभङ्गम् स्वाङ्गभङ्गौ स्वाङ्गभङ्गान्
तृतीयास्वाङ्गभङ्गेन स्वाङ्गभङ्गाभ्याम् स्वाङ्गभङ्गैः स्वाङ्गभङ्गेभिः
चतुर्थीस्वाङ्गभङ्गाय स्वाङ्गभङ्गाभ्याम् स्वाङ्गभङ्गेभ्यः
पञ्चमीस्वाङ्गभङ्गात् स्वाङ्गभङ्गाभ्याम् स्वाङ्गभङ्गेभ्यः
षष्ठीस्वाङ्गभङ्गस्य स्वाङ्गभङ्गयोः स्वाङ्गभङ्गानाम्
सप्तमीस्वाङ्गभङ्गे स्वाङ्गभङ्गयोः स्वाङ्गभङ्गेषु

समास स्वाङ्गभङ्ग

अव्यय ॰स्वाङ्गभङ्गम् ॰स्वाङ्गभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria