सुबन्तावली ?स्वाद्वम्लतिक्ततुबर

Roma

पुमान्एकद्विबहु
प्रथमास्वाद्वम्लतिक्ततुबरः स्वाद्वम्लतिक्ततुबरौ स्वाद्वम्लतिक्ततुबराः
सम्बोधनम्स्वाद्वम्लतिक्ततुबर स्वाद्वम्लतिक्ततुबरौ स्वाद्वम्लतिक्ततुबराः
द्वितीयास्वाद्वम्लतिक्ततुबरम् स्वाद्वम्लतिक्ततुबरौ स्वाद्वम्लतिक्ततुबरान्
तृतीयास्वाद्वम्लतिक्ततुबरेण स्वाद्वम्लतिक्ततुबराभ्याम् स्वाद्वम्लतिक्ततुबरैः स्वाद्वम्लतिक्ततुबरेभिः
चतुर्थीस्वाद्वम्लतिक्ततुबराय स्वाद्वम्लतिक्ततुबराभ्याम् स्वाद्वम्लतिक्ततुबरेभ्यः
पञ्चमीस्वाद्वम्लतिक्ततुबरात् स्वाद्वम्लतिक्ततुबराभ्याम् स्वाद्वम्लतिक्ततुबरेभ्यः
षष्ठीस्वाद्वम्लतिक्ततुबरस्य स्वाद्वम्लतिक्ततुबरयोः स्वाद्वम्लतिक्ततुबराणाम्
सप्तमीस्वाद्वम्लतिक्ततुबरे स्वाद्वम्लतिक्ततुबरयोः स्वाद्वम्लतिक्ततुबरेषु

समास स्वाद्वम्लतिक्ततुबर

अव्यय ॰स्वाद्वम्लतिक्ततुबरम् ॰स्वाद्वम्लतिक्ततुबरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria