Declension table of ?svādvamlatiktatubara

Deva

MasculineSingularDualPlural
Nominativesvādvamlatiktatubaraḥ svādvamlatiktatubarau svādvamlatiktatubarāḥ
Vocativesvādvamlatiktatubara svādvamlatiktatubarau svādvamlatiktatubarāḥ
Accusativesvādvamlatiktatubaram svādvamlatiktatubarau svādvamlatiktatubarān
Instrumentalsvādvamlatiktatubareṇa svādvamlatiktatubarābhyām svādvamlatiktatubaraiḥ svādvamlatiktatubarebhiḥ
Dativesvādvamlatiktatubarāya svādvamlatiktatubarābhyām svādvamlatiktatubarebhyaḥ
Ablativesvādvamlatiktatubarāt svādvamlatiktatubarābhyām svādvamlatiktatubarebhyaḥ
Genitivesvādvamlatiktatubarasya svādvamlatiktatubarayoḥ svādvamlatiktatubarāṇām
Locativesvādvamlatiktatubare svādvamlatiktatubarayoḥ svādvamlatiktatubareṣu

Compound svādvamlatiktatubara -

Adverb -svādvamlatiktatubaram -svādvamlatiktatubarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria