सुबन्तावली ?स्वादिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्वादिष्यमाणः स्वादिष्यमाणौ स्वादिष्यमाणाः
सम्बोधनम्स्वादिष्यमाण स्वादिष्यमाणौ स्वादिष्यमाणाः
द्वितीयास्वादिष्यमाणम् स्वादिष्यमाणौ स्वादिष्यमाणान्
तृतीयास्वादिष्यमाणेन स्वादिष्यमाणाभ्याम् स्वादिष्यमाणैः स्वादिष्यमाणेभिः
चतुर्थीस्वादिष्यमाणाय स्वादिष्यमाणाभ्याम् स्वादिष्यमाणेभ्यः
पञ्चमीस्वादिष्यमाणात् स्वादिष्यमाणाभ्याम् स्वादिष्यमाणेभ्यः
षष्ठीस्वादिष्यमाणस्य स्वादिष्यमाणयोः स्वादिष्यमाणानाम्
सप्तमीस्वादिष्यमाणे स्वादिष्यमाणयोः स्वादिष्यमाणेषु

समास स्वादिष्यमाण

अव्यय ॰स्वादिष्यमाणम् ॰स्वादिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria