Declension table of ?svāḍhyaṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativesvāḍhyaṅkaraṇī svāḍhyaṅkaraṇyau svāḍhyaṅkaraṇyaḥ
Vocativesvāḍhyaṅkaraṇi svāḍhyaṅkaraṇyau svāḍhyaṅkaraṇyaḥ
Accusativesvāḍhyaṅkaraṇīm svāḍhyaṅkaraṇyau svāḍhyaṅkaraṇīḥ
Instrumentalsvāḍhyaṅkaraṇyā svāḍhyaṅkaraṇībhyām svāḍhyaṅkaraṇībhiḥ
Dativesvāḍhyaṅkaraṇyai svāḍhyaṅkaraṇībhyām svāḍhyaṅkaraṇībhyaḥ
Ablativesvāḍhyaṅkaraṇyāḥ svāḍhyaṅkaraṇībhyām svāḍhyaṅkaraṇībhyaḥ
Genitivesvāḍhyaṅkaraṇyāḥ svāḍhyaṅkaraṇyoḥ svāḍhyaṅkaraṇīnām
Locativesvāḍhyaṅkaraṇyām svāḍhyaṅkaraṇyoḥ svāḍhyaṅkaraṇīṣu

Compound svāḍhyaṅkaraṇi - svāḍhyaṅkaraṇī -

Adverb -svāḍhyaṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria