सुबन्तावली ?स्वाढ्यङ्करणीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्वाढ्यङ्करणी | स्वाढ्यङ्करण्यौ | स्वाढ्यङ्करण्यः |
सम्बोधनम् | स्वाढ्यङ्करणि | स्वाढ्यङ्करण्यौ | स्वाढ्यङ्करण्यः |
द्वितीया | स्वाढ्यङ्करणीम् | स्वाढ्यङ्करण्यौ | स्वाढ्यङ्करणीः |
तृतीया | स्वाढ्यङ्करण्या | स्वाढ्यङ्करणीभ्याम् | स्वाढ्यङ्करणीभिः |
चतुर्थी | स्वाढ्यङ्करण्यै | स्वाढ्यङ्करणीभ्याम् | स्वाढ्यङ्करणीभ्यः |
पञ्चमी | स्वाढ्यङ्करण्याः | स्वाढ्यङ्करणीभ्याम् | स्वाढ्यङ्करणीभ्यः |
षष्ठी | स्वाढ्यङ्करण्याः | स्वाढ्यङ्करण्योः | स्वाढ्यङ्करणीनाम् |
सप्तमी | स्वाढ्यङ्करण्याम् | स्वाढ्यङ्करण्योः | स्वाढ्यङ्करणीषु |