Declension table of ?svañjayitavya

Deva

MasculineSingularDualPlural
Nominativesvañjayitavyaḥ svañjayitavyau svañjayitavyāḥ
Vocativesvañjayitavya svañjayitavyau svañjayitavyāḥ
Accusativesvañjayitavyam svañjayitavyau svañjayitavyān
Instrumentalsvañjayitavyena svañjayitavyābhyām svañjayitavyaiḥ svañjayitavyebhiḥ
Dativesvañjayitavyāya svañjayitavyābhyām svañjayitavyebhyaḥ
Ablativesvañjayitavyāt svañjayitavyābhyām svañjayitavyebhyaḥ
Genitivesvañjayitavyasya svañjayitavyayoḥ svañjayitavyānām
Locativesvañjayitavye svañjayitavyayoḥ svañjayitavyeṣu

Compound svañjayitavya -

Adverb -svañjayitavyam -svañjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria