सुबन्तावली ?स्वञ्जयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्वञ्जयितव्यः स्वञ्जयितव्यौ स्वञ्जयितव्याः
सम्बोधनम्स्वञ्जयितव्य स्वञ्जयितव्यौ स्वञ्जयितव्याः
द्वितीयास्वञ्जयितव्यम् स्वञ्जयितव्यौ स्वञ्जयितव्यान्
तृतीयास्वञ्जयितव्येन स्वञ्जयितव्याभ्याम् स्वञ्जयितव्यैः स्वञ्जयितव्येभिः
चतुर्थीस्वञ्जयितव्याय स्वञ्जयितव्याभ्याम् स्वञ्जयितव्येभ्यः
पञ्चमीस्वञ्जयितव्यात् स्वञ्जयितव्याभ्याम् स्वञ्जयितव्येभ्यः
षष्ठीस्वञ्जयितव्यस्य स्वञ्जयितव्ययोः स्वञ्जयितव्यानाम्
सप्तमीस्वञ्जयितव्ये स्वञ्जयितव्ययोः स्वञ्जयितव्येषु

समास स्वञ्जयितव्य

अव्यय ॰स्वञ्जयितव्यम् ॰स्वञ्जयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria