Declension table of ?svañjayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesvañjayiṣyantī svañjayiṣyantyau svañjayiṣyantyaḥ
Vocativesvañjayiṣyanti svañjayiṣyantyau svañjayiṣyantyaḥ
Accusativesvañjayiṣyantīm svañjayiṣyantyau svañjayiṣyantīḥ
Instrumentalsvañjayiṣyantyā svañjayiṣyantībhyām svañjayiṣyantībhiḥ
Dativesvañjayiṣyantyai svañjayiṣyantībhyām svañjayiṣyantībhyaḥ
Ablativesvañjayiṣyantyāḥ svañjayiṣyantībhyām svañjayiṣyantībhyaḥ
Genitivesvañjayiṣyantyāḥ svañjayiṣyantyoḥ svañjayiṣyantīnām
Locativesvañjayiṣyantyām svañjayiṣyantyoḥ svañjayiṣyantīṣu

Compound svañjayiṣyanti - svañjayiṣyantī -

Adverb -svañjayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria