सुबन्तावली ?स्वञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वञ्जयिष्यन्ती स्वञ्जयिष्यन्त्यौ स्वञ्जयिष्यन्त्यः
सम्बोधनम्स्वञ्जयिष्यन्ति स्वञ्जयिष्यन्त्यौ स्वञ्जयिष्यन्त्यः
द्वितीयास्वञ्जयिष्यन्तीम् स्वञ्जयिष्यन्त्यौ स्वञ्जयिष्यन्तीः
तृतीयास्वञ्जयिष्यन्त्या स्वञ्जयिष्यन्तीभ्याम् स्वञ्जयिष्यन्तीभिः
चतुर्थीस्वञ्जयिष्यन्त्यै स्वञ्जयिष्यन्तीभ्याम् स्वञ्जयिष्यन्तीभ्यः
पञ्चमीस्वञ्जयिष्यन्त्याः स्वञ्जयिष्यन्तीभ्याम् स्वञ्जयिष्यन्तीभ्यः
षष्ठीस्वञ्जयिष्यन्त्याः स्वञ्जयिष्यन्त्योः स्वञ्जयिष्यन्तीनाम्
सप्तमीस्वञ्जयिष्यन्त्याम् स्वञ्जयिष्यन्त्योः स्वञ्जयिष्यन्तीषु

समास स्वञ्जयिष्यन्ति स्वञ्जयिष्यन्ती

अव्यय ॰स्वञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria