Declension table of ?suviśada

Deva

MasculineSingularDualPlural
Nominativesuviśadaḥ suviśadau suviśadāḥ
Vocativesuviśada suviśadau suviśadāḥ
Accusativesuviśadam suviśadau suviśadān
Instrumentalsuviśadena suviśadābhyām suviśadaiḥ suviśadebhiḥ
Dativesuviśadāya suviśadābhyām suviśadebhyaḥ
Ablativesuviśadāt suviśadābhyām suviśadebhyaḥ
Genitivesuviśadasya suviśadayoḥ suviśadānām
Locativesuviśade suviśadayoḥ suviśadeṣu

Compound suviśada -

Adverb -suviśadam -suviśadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria