सुबन्तावली ?सुविशद

Roma

पुमान्एकद्विबहु
प्रथमासुविशदः सुविशदौ सुविशदाः
सम्बोधनम्सुविशद सुविशदौ सुविशदाः
द्वितीयासुविशदम् सुविशदौ सुविशदान्
तृतीयासुविशदेन सुविशदाभ्याम् सुविशदैः सुविशदेभिः
चतुर्थीसुविशदाय सुविशदाभ्याम् सुविशदेभ्यः
पञ्चमीसुविशदात् सुविशदाभ्याम् सुविशदेभ्यः
षष्ठीसुविशदस्य सुविशदयोः सुविशदानाम्
सप्तमीसुविशदे सुविशदयोः सुविशदेषु

समास सुविशद

अव्यय ॰सुविशदम् ॰सुविशदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria