Declension table of suvikrāntavikramaṇaparipṛcchā

Deva

FeminineSingularDualPlural
Nominativesuvikrāntavikramaṇaparipṛcchā suvikrāntavikramaṇaparipṛcche suvikrāntavikramaṇaparipṛcchāḥ
Vocativesuvikrāntavikramaṇaparipṛcche suvikrāntavikramaṇaparipṛcche suvikrāntavikramaṇaparipṛcchāḥ
Accusativesuvikrāntavikramaṇaparipṛcchām suvikrāntavikramaṇaparipṛcche suvikrāntavikramaṇaparipṛcchāḥ
Instrumentalsuvikrāntavikramaṇaparipṛcchayā suvikrāntavikramaṇaparipṛcchābhyām suvikrāntavikramaṇaparipṛcchābhiḥ
Dativesuvikrāntavikramaṇaparipṛcchāyai suvikrāntavikramaṇaparipṛcchābhyām suvikrāntavikramaṇaparipṛcchābhyaḥ
Ablativesuvikrāntavikramaṇaparipṛcchāyāḥ suvikrāntavikramaṇaparipṛcchābhyām suvikrāntavikramaṇaparipṛcchābhyaḥ
Genitivesuvikrāntavikramaṇaparipṛcchāyāḥ suvikrāntavikramaṇaparipṛcchayoḥ suvikrāntavikramaṇaparipṛcchānām
Locativesuvikrāntavikramaṇaparipṛcchāyām suvikrāntavikramaṇaparipṛcchayoḥ suvikrāntavikramaṇaparipṛcchāsu

Adverb -suvikrāntavikramaṇaparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria