सुबन्तावली सुविक्रान्तविक्रमणपरिपृच्छा

Roma

स्त्रीएकद्विबहु
प्रथमासुविक्रान्तविक्रमणपरिपृच्छा सुविक्रान्तविक्रमणपरिपृच्छे सुविक्रान्तविक्रमणपरिपृच्छाः
सम्बोधनम्सुविक्रान्तविक्रमणपरिपृच्छे सुविक्रान्तविक्रमणपरिपृच्छे सुविक्रान्तविक्रमणपरिपृच्छाः
द्वितीयासुविक्रान्तविक्रमणपरिपृच्छाम् सुविक्रान्तविक्रमणपरिपृच्छे सुविक्रान्तविक्रमणपरिपृच्छाः
तृतीयासुविक्रान्तविक्रमणपरिपृच्छया सुविक्रान्तविक्रमणपरिपृच्छाभ्याम् सुविक्रान्तविक्रमणपरिपृच्छाभिः
चतुर्थीसुविक्रान्तविक्रमणपरिपृच्छायै सुविक्रान्तविक्रमणपरिपृच्छाभ्याम् सुविक्रान्तविक्रमणपरिपृच्छाभ्यः
पञ्चमीसुविक्रान्तविक्रमणपरिपृच्छायाः सुविक्रान्तविक्रमणपरिपृच्छाभ्याम् सुविक्रान्तविक्रमणपरिपृच्छाभ्यः
षष्ठीसुविक्रान्तविक्रमणपरिपृच्छायाः सुविक्रान्तविक्रमणपरिपृच्छयोः सुविक्रान्तविक्रमणपरिपृच्छानाम्
सप्तमीसुविक्रान्तविक्रमणपरिपृच्छायाम् सुविक्रान्तविक्रमणपरिपृच्छयोः सुविक्रान्तविक्रमणपरिपृच्छासु

अव्यय ॰सुविक्रान्तविक्रमणपरिपृच्छम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria