Declension table of ?suvarṇavastrādi

Deva

NeuterSingularDualPlural
Nominativesuvarṇavastrādi suvarṇavastrādinī suvarṇavastrādīni
Vocativesuvarṇavastrādi suvarṇavastrādinī suvarṇavastrādīni
Accusativesuvarṇavastrādi suvarṇavastrādinī suvarṇavastrādīni
Instrumentalsuvarṇavastrādinā suvarṇavastrādibhyām suvarṇavastrādibhiḥ
Dativesuvarṇavastrādine suvarṇavastrādibhyām suvarṇavastrādibhyaḥ
Ablativesuvarṇavastrādinaḥ suvarṇavastrādibhyām suvarṇavastrādibhyaḥ
Genitivesuvarṇavastrādinaḥ suvarṇavastrādinoḥ suvarṇavastrādīnām
Locativesuvarṇavastrādini suvarṇavastrādinoḥ suvarṇavastrādiṣu

Compound suvarṇavastrādi -

Adverb -suvarṇavastrādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria