सुबन्तावली ?सुवर्णवस्त्रादि

Roma

नपुंसकम्एकद्विबहु
प्रथमासुवर्णवस्त्रादि सुवर्णवस्त्रादिनी सुवर्णवस्त्रादीनि
सम्बोधनम्सुवर्णवस्त्रादि सुवर्णवस्त्रादिनी सुवर्णवस्त्रादीनि
द्वितीयासुवर्णवस्त्रादि सुवर्णवस्त्रादिनी सुवर्णवस्त्रादीनि
तृतीयासुवर्णवस्त्रादिना सुवर्णवस्त्रादिभ्याम् सुवर्णवस्त्रादिभिः
चतुर्थीसुवर्णवस्त्रादिने सुवर्णवस्त्रादिभ्याम् सुवर्णवस्त्रादिभ्यः
पञ्चमीसुवर्णवस्त्रादिनः सुवर्णवस्त्रादिभ्याम् सुवर्णवस्त्रादिभ्यः
षष्ठीसुवर्णवस्त्रादिनः सुवर्णवस्त्रादिनोः सुवर्णवस्त्रादीनाम्
सप्तमीसुवर्णवस्त्रादिनि सुवर्णवस्त्रादिनोः सुवर्णवस्त्रादिषु

समास सुवर्णवस्त्रादि

अव्यय ॰सुवर्णवस्त्रादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria