सुबन्तावली सुवर्णवणिज्

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णवणिक् सुवर्णवणिजौ सुवर्णवणिजः
सम्बोधनम्सुवर्णवणिक् सुवर्णवणिजौ सुवर्णवणिजः
द्वितीयासुवर्णवणिजम् सुवर्णवणिजौ सुवर्णवणिजः
तृतीयासुवर्णवणिजा सुवर्णवणिग्भ्याम् सुवर्णवणिग्भिः
चतुर्थीसुवर्णवणिजे सुवर्णवणिग्भ्याम् सुवर्णवणिग्भ्यः
पञ्चमीसुवर्णवणिजः सुवर्णवणिग्भ्याम् सुवर्णवणिग्भ्यः
षष्ठीसुवर्णवणिजः सुवर्णवणिजोः सुवर्णवणिजाम्
सप्तमीसुवर्णवणिजि सुवर्णवणिजोः सुवर्णवणिक्षु

समास सुवर्णवणिक्

अव्यय ॰सुवर्णवणिक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria