Declension table of suvarṇavaṇij

Deva

MasculineSingularDualPlural
Nominativesuvarṇavaṇik suvarṇavaṇijau suvarṇavaṇijaḥ
Vocativesuvarṇavaṇik suvarṇavaṇijau suvarṇavaṇijaḥ
Accusativesuvarṇavaṇijam suvarṇavaṇijau suvarṇavaṇijaḥ
Instrumentalsuvarṇavaṇijā suvarṇavaṇigbhyām suvarṇavaṇigbhiḥ
Dativesuvarṇavaṇije suvarṇavaṇigbhyām suvarṇavaṇigbhyaḥ
Ablativesuvarṇavaṇijaḥ suvarṇavaṇigbhyām suvarṇavaṇigbhyaḥ
Genitivesuvarṇavaṇijaḥ suvarṇavaṇijoḥ suvarṇavaṇijām
Locativesuvarṇavaṇiji suvarṇavaṇijoḥ suvarṇavaṇikṣu

Compound suvarṇavaṇik -

Adverb -suvarṇavaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria