सुबन्तावली ?सुवर्णलता

Roma

स्त्रीएकद्विबहु
प्रथमासुवर्णलता सुवर्णलते सुवर्णलताः
सम्बोधनम्सुवर्णलते सुवर्णलते सुवर्णलताः
द्वितीयासुवर्णलताम् सुवर्णलते सुवर्णलताः
तृतीयासुवर्णलतया सुवर्णलताभ्याम् सुवर्णलताभिः
चतुर्थीसुवर्णलतायै सुवर्णलताभ्याम् सुवर्णलताभ्यः
पञ्चमीसुवर्णलतायाः सुवर्णलताभ्याम् सुवर्णलताभ्यः
षष्ठीसुवर्णलतायाः सुवर्णलतयोः सुवर्णलतानाम्
सप्तमीसुवर्णलतायाम् सुवर्णलतयोः सुवर्णलतासु

अव्यय ॰सुवर्णलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria