Declension table of ?suvarṇalatā

Deva

FeminineSingularDualPlural
Nominativesuvarṇalatā suvarṇalate suvarṇalatāḥ
Vocativesuvarṇalate suvarṇalate suvarṇalatāḥ
Accusativesuvarṇalatām suvarṇalate suvarṇalatāḥ
Instrumentalsuvarṇalatayā suvarṇalatābhyām suvarṇalatābhiḥ
Dativesuvarṇalatāyai suvarṇalatābhyām suvarṇalatābhyaḥ
Ablativesuvarṇalatāyāḥ suvarṇalatābhyām suvarṇalatābhyaḥ
Genitivesuvarṇalatāyāḥ suvarṇalatayoḥ suvarṇalatānām
Locativesuvarṇalatāyām suvarṇalatayoḥ suvarṇalatāsu

Adverb -suvarṇalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria