सुबन्तावली ?सुवर्णकङ्कण

Roma

नपुंसकम्एकद्विबहु
प्रथमासुवर्णकङ्कणम् सुवर्णकङ्कणे सुवर्णकङ्कणानि
सम्बोधनम्सुवर्णकङ्कण सुवर्णकङ्कणे सुवर्णकङ्कणानि
द्वितीयासुवर्णकङ्कणम् सुवर्णकङ्कणे सुवर्णकङ्कणानि
तृतीयासुवर्णकङ्कणेन सुवर्णकङ्कणाभ्याम् सुवर्णकङ्कणैः
चतुर्थीसुवर्णकङ्कणाय सुवर्णकङ्कणाभ्याम् सुवर्णकङ्कणेभ्यः
पञ्चमीसुवर्णकङ्कणात् सुवर्णकङ्कणाभ्याम् सुवर्णकङ्कणेभ्यः
षष्ठीसुवर्णकङ्कणस्य सुवर्णकङ्कणयोः सुवर्णकङ्कणानाम्
सप्तमीसुवर्णकङ्कणे सुवर्णकङ्कणयोः सुवर्णकङ्कणेषु

समास सुवर्णकङ्कण

अव्यय ॰सुवर्णकङ्कणम् ॰सुवर्णकङ्कणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria