Declension table of ?suvarṇakaṅkaṇa

Deva

NeuterSingularDualPlural
Nominativesuvarṇakaṅkaṇam suvarṇakaṅkaṇe suvarṇakaṅkaṇāni
Vocativesuvarṇakaṅkaṇa suvarṇakaṅkaṇe suvarṇakaṅkaṇāni
Accusativesuvarṇakaṅkaṇam suvarṇakaṅkaṇe suvarṇakaṅkaṇāni
Instrumentalsuvarṇakaṅkaṇena suvarṇakaṅkaṇābhyām suvarṇakaṅkaṇaiḥ
Dativesuvarṇakaṅkaṇāya suvarṇakaṅkaṇābhyām suvarṇakaṅkaṇebhyaḥ
Ablativesuvarṇakaṅkaṇāt suvarṇakaṅkaṇābhyām suvarṇakaṅkaṇebhyaḥ
Genitivesuvarṇakaṅkaṇasya suvarṇakaṅkaṇayoḥ suvarṇakaṅkaṇānām
Locativesuvarṇakaṅkaṇe suvarṇakaṅkaṇayoḥ suvarṇakaṅkaṇeṣu

Compound suvarṇakaṅkaṇa -

Adverb -suvarṇakaṅkaṇam -suvarṇakaṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria