सुबन्तावली ?सुवर्णकारेश्वरवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमासुवर्णकारेश्वरवर्मा सुवर्णकारेश्वरवर्माणौ सुवर्णकारेश्वरवर्माणः
सम्बोधनम्सुवर्णकारेश्वरवर्मन् सुवर्णकारेश्वरवर्माणौ सुवर्णकारेश्वरवर्माणः
द्वितीयासुवर्णकारेश्वरवर्माणम् सुवर्णकारेश्वरवर्माणौ सुवर्णकारेश्वरवर्मणः
तृतीयासुवर्णकारेश्वरवर्मणा सुवर्णकारेश्वरवर्मभ्याम् सुवर्णकारेश्वरवर्मभिः
चतुर्थीसुवर्णकारेश्वरवर्मणे सुवर्णकारेश्वरवर्मभ्याम् सुवर्णकारेश्वरवर्मभ्यः
पञ्चमीसुवर्णकारेश्वरवर्मणः सुवर्णकारेश्वरवर्मभ्याम् सुवर्णकारेश्वरवर्मभ्यः
षष्ठीसुवर्णकारेश्वरवर्मणः सुवर्णकारेश्वरवर्मणोः सुवर्णकारेश्वरवर्मणाम्
सप्तमीसुवर्णकारेश्वरवर्मणि सुवर्णकारेश्वरवर्मणोः सुवर्णकारेश्वरवर्मसु

समास सुवर्णकारेश्वरवर्म

अव्यय ॰सुवर्णकारेश्वरवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria