Declension table of ?suvarṇakāreśvaravarman

Deva

MasculineSingularDualPlural
Nominativesuvarṇakāreśvaravarmā suvarṇakāreśvaravarmāṇau suvarṇakāreśvaravarmāṇaḥ
Vocativesuvarṇakāreśvaravarman suvarṇakāreśvaravarmāṇau suvarṇakāreśvaravarmāṇaḥ
Accusativesuvarṇakāreśvaravarmāṇam suvarṇakāreśvaravarmāṇau suvarṇakāreśvaravarmaṇaḥ
Instrumentalsuvarṇakāreśvaravarmaṇā suvarṇakāreśvaravarmabhyām suvarṇakāreśvaravarmabhiḥ
Dativesuvarṇakāreśvaravarmaṇe suvarṇakāreśvaravarmabhyām suvarṇakāreśvaravarmabhyaḥ
Ablativesuvarṇakāreśvaravarmaṇaḥ suvarṇakāreśvaravarmabhyām suvarṇakāreśvaravarmabhyaḥ
Genitivesuvarṇakāreśvaravarmaṇaḥ suvarṇakāreśvaravarmaṇoḥ suvarṇakāreśvaravarmaṇām
Locativesuvarṇakāreśvaravarmaṇi suvarṇakāreśvaravarmaṇoḥ suvarṇakāreśvaravarmasu

Compound suvarṇakāreśvaravarma -

Adverb -suvarṇakāreśvaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria