Declension table of ?suvarṇajyotiṣā

Deva

FeminineSingularDualPlural
Nominativesuvarṇajyotiṣā suvarṇajyotiṣe suvarṇajyotiṣāḥ
Vocativesuvarṇajyotiṣe suvarṇajyotiṣe suvarṇajyotiṣāḥ
Accusativesuvarṇajyotiṣām suvarṇajyotiṣe suvarṇajyotiṣāḥ
Instrumentalsuvarṇajyotiṣayā suvarṇajyotiṣābhyām suvarṇajyotiṣābhiḥ
Dativesuvarṇajyotiṣāyai suvarṇajyotiṣābhyām suvarṇajyotiṣābhyaḥ
Ablativesuvarṇajyotiṣāyāḥ suvarṇajyotiṣābhyām suvarṇajyotiṣābhyaḥ
Genitivesuvarṇajyotiṣāyāḥ suvarṇajyotiṣayoḥ suvarṇajyotiṣāṇām
Locativesuvarṇajyotiṣāyām suvarṇajyotiṣayoḥ suvarṇajyotiṣāsu

Adverb -suvarṇajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria