सुबन्तावली ?सुवर्णज्योतिषा

Roma

स्त्रीएकद्विबहु
प्रथमासुवर्णज्योतिषा सुवर्णज्योतिषे सुवर्णज्योतिषाः
सम्बोधनम्सुवर्णज्योतिषे सुवर्णज्योतिषे सुवर्णज्योतिषाः
द्वितीयासुवर्णज्योतिषाम् सुवर्णज्योतिषे सुवर्णज्योतिषाः
तृतीयासुवर्णज्योतिषया सुवर्णज्योतिषाभ्याम् सुवर्णज्योतिषाभिः
चतुर्थीसुवर्णज्योतिषायै सुवर्णज्योतिषाभ्याम् सुवर्णज्योतिषाभ्यः
पञ्चमीसुवर्णज्योतिषायाः सुवर्णज्योतिषाभ्याम् सुवर्णज्योतिषाभ्यः
षष्ठीसुवर्णज्योतिषायाः सुवर्णज्योतिषयोः सुवर्णज्योतिषाणाम्
सप्तमीसुवर्णज्योतिषायाम् सुवर्णज्योतिषयोः सुवर्णज्योतिषासु

अव्यय ॰सुवर्णज्योतिषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria