Declension table of sutrāman

Deva

MasculineSingularDualPlural
Nominativesutrāmā sutrāmāṇau sutrāmāṇaḥ
Vocativesutrāman sutrāmāṇau sutrāmāṇaḥ
Accusativesutrāmāṇam sutrāmāṇau sutrāmṇaḥ
Instrumentalsutrāmṇā sutrāmabhyām sutrāmabhiḥ
Dativesutrāmṇe sutrāmabhyām sutrāmabhyaḥ
Ablativesutrāmṇaḥ sutrāmabhyām sutrāmabhyaḥ
Genitivesutrāmṇaḥ sutrāmṇoḥ sutrāmṇām
Locativesutrāmṇi sutrāmaṇi sutrāmṇoḥ sutrāmasu

Compound sutrāma -

Adverb -sutrāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria