Declension table of sutīkṣṇa

Deva

NeuterSingularDualPlural
Nominativesutīkṣṇam sutīkṣṇe sutīkṣṇāni
Vocativesutīkṣṇa sutīkṣṇe sutīkṣṇāni
Accusativesutīkṣṇam sutīkṣṇe sutīkṣṇāni
Instrumentalsutīkṣṇena sutīkṣṇābhyām sutīkṣṇaiḥ
Dativesutīkṣṇāya sutīkṣṇābhyām sutīkṣṇebhyaḥ
Ablativesutīkṣṇāt sutīkṣṇābhyām sutīkṣṇebhyaḥ
Genitivesutīkṣṇasya sutīkṣṇayoḥ sutīkṣṇānām
Locativesutīkṣṇe sutīkṣṇayoḥ sutīkṣṇeṣu

Compound sutīkṣṇa -

Adverb -sutīkṣṇam -sutīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria