Declension table of sutīkṣṇa

Deva

MasculineSingularDualPlural
Nominativesutīkṣṇaḥ sutīkṣṇau sutīkṣṇāḥ
Vocativesutīkṣṇa sutīkṣṇau sutīkṣṇāḥ
Accusativesutīkṣṇam sutīkṣṇau sutīkṣṇān
Instrumentalsutīkṣṇena sutīkṣṇābhyām sutīkṣṇaiḥ sutīkṣṇebhiḥ
Dativesutīkṣṇāya sutīkṣṇābhyām sutīkṣṇebhyaḥ
Ablativesutīkṣṇāt sutīkṣṇābhyām sutīkṣṇebhyaḥ
Genitivesutīkṣṇasya sutīkṣṇayoḥ sutīkṣṇānām
Locativesutīkṣṇe sutīkṣṇayoḥ sutīkṣṇeṣu

Compound sutīkṣṇa -

Adverb -sutīkṣṇam -sutīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria