Declension table of sutapta

Deva

NeuterSingularDualPlural
Nominativesutaptam sutapte sutaptāni
Vocativesutapta sutapte sutaptāni
Accusativesutaptam sutapte sutaptāni
Instrumentalsutaptena sutaptābhyām sutaptaiḥ
Dativesutaptāya sutaptābhyām sutaptebhyaḥ
Ablativesutaptāt sutaptābhyām sutaptebhyaḥ
Genitivesutaptasya sutaptayoḥ sutaptānām
Locativesutapte sutaptayoḥ sutapteṣu

Compound sutapta -

Adverb -sutaptam -sutaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria