सुबन्तावली ?सुतपा

Roma

पुमान्एकद्विबहु
प्रथमासुतपाः सुतपौ सुतपाः
सम्बोधनम्सुतपाः सुतपौ सुतपाः
द्वितीयासुतपाम् सुतपौ सुतपाः सुतपः
तृतीयासुतपा सुतपाभ्याम् सुतपाभिः
चतुर्थीसुतपे सुतपाभ्याम् सुतपाभ्यः
पञ्चमीसुतपः सुतपाभ्याम् सुतपाभ्यः
षष्ठीसुतपः सुतपोः सुतपाम् सुतपनाम्
सप्तमीसुतपि सुतपोः सुतपासु

समास सुतपा

अव्यय ॰सुतपम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria