Declension table of ?sutapā

Deva

MasculineSingularDualPlural
Nominativesutapāḥ sutapau sutapāḥ
Vocativesutapāḥ sutapau sutapāḥ
Accusativesutapām sutapau sutapāḥ sutapaḥ
Instrumentalsutapā sutapābhyām sutapābhiḥ
Dativesutape sutapābhyām sutapābhyaḥ
Ablativesutapaḥ sutapābhyām sutapābhyaḥ
Genitivesutapaḥ sutapoḥ sutapām sutapanām
Locativesutapi sutapoḥ sutapāsu

Compound sutapā -

Adverb -sutapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria