Declension table of sutanu

Deva

MasculineSingularDualPlural
Nominativesutanuḥ sutanū sutanavaḥ
Vocativesutano sutanū sutanavaḥ
Accusativesutanum sutanū sutanūn
Instrumentalsutanunā sutanubhyām sutanubhiḥ
Dativesutanave sutanubhyām sutanubhyaḥ
Ablativesutanoḥ sutanubhyām sutanubhyaḥ
Genitivesutanoḥ sutanvoḥ sutanūnām
Locativesutanau sutanvoḥ sutanuṣu

Compound sutanu -

Adverb -sutanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria