Declension table of suta_1

Deva

MasculineSingularDualPlural
Nominativesutaḥ sutau sutāḥ
Vocativesuta sutau sutāḥ
Accusativesutam sutau sutān
Instrumentalsutena sutābhyām sutaiḥ sutebhiḥ
Dativesutāya sutābhyām sutebhyaḥ
Ablativesutāt sutābhyām sutebhyaḥ
Genitivesutasya sutayoḥ sutānām
Locativesute sutayoḥ suteṣu

Compound suta -

Adverb -sutam -sutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria